सुबन्तावली अवतप्तेनकुलस्थित

Roma

पुमान्एकद्विबहु
प्रथमाअवतप्तेनकुलस्थितः अवतप्तेनकुलस्थितौ अवतप्तेनकुलस्थिताः
सम्बोधनम्अवतप्तेनकुलस्थित अवतप्तेनकुलस्थितौ अवतप्तेनकुलस्थिताः
द्वितीयाअवतप्तेनकुलस्थितम् अवतप्तेनकुलस्थितौ अवतप्तेनकुलस्थितान्
तृतीयाअवतप्तेनकुलस्थितेन अवतप्तेनकुलस्थिताभ्याम् अवतप्तेनकुलस्थितैः अवतप्तेनकुलस्थितेभिः
चतुर्थीअवतप्तेनकुलस्थिताय अवतप्तेनकुलस्थिताभ्याम् अवतप्तेनकुलस्थितेभ्यः
पञ्चमीअवतप्तेनकुलस्थितात् अवतप्तेनकुलस्थिताभ्याम् अवतप्तेनकुलस्थितेभ्यः
षष्ठीअवतप्तेनकुलस्थितस्य अवतप्तेनकुलस्थितयोः अवतप्तेनकुलस्थितानाम्
सप्तमीअवतप्तेनकुलस्थिते अवतप्तेनकुलस्थितयोः अवतप्तेनकुलस्थितेषु

समास अवतप्तेनकुलस्थित

अव्यय ॰अवतप्तेनकुलस्थितम् ॰अवतप्तेनकुलस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria