Declension table of ?avaloktavatī

Deva

FeminineSingularDualPlural
Nominativeavaloktavatī avaloktavatyau avaloktavatyaḥ
Vocativeavaloktavati avaloktavatyau avaloktavatyaḥ
Accusativeavaloktavatīm avaloktavatyau avaloktavatīḥ
Instrumentalavaloktavatyā avaloktavatībhyām avaloktavatībhiḥ
Dativeavaloktavatyai avaloktavatībhyām avaloktavatībhyaḥ
Ablativeavaloktavatyāḥ avaloktavatībhyām avaloktavatībhyaḥ
Genitiveavaloktavatyāḥ avaloktavatyoḥ avaloktavatīnām
Locativeavaloktavatyām avaloktavatyoḥ avaloktavatīṣu

Compound avaloktavati - avaloktavatī -

Adverb -avaloktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria