सुबन्तावली ?अवलोक्तवती

Roma

स्त्रीएकद्विबहु
प्रथमाअवलोक्तवती अवलोक्तवत्यौ अवलोक्तवत्यः
सम्बोधनम्अवलोक्तवति अवलोक्तवत्यौ अवलोक्तवत्यः
द्वितीयाअवलोक्तवतीम् अवलोक्तवत्यौ अवलोक्तवतीः
तृतीयाअवलोक्तवत्या अवलोक्तवतीभ्याम् अवलोक्तवतीभिः
चतुर्थीअवलोक्तवत्यै अवलोक्तवतीभ्याम् अवलोक्तवतीभ्यः
पञ्चमीअवलोक्तवत्याः अवलोक्तवतीभ्याम् अवलोक्तवतीभ्यः
षष्ठीअवलोक्तवत्याः अवलोक्तवत्योः अवलोक्तवतीनाम्
सप्तमीअवलोक्तवत्याम् अवलोक्तवत्योः अवलोक्तवतीषु

समास अवलोक्तवति अवलोक्तवती

अव्यय ॰अवलोक्तवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria