Declension table of ?avalokitavat

Deva

MasculineSingularDualPlural
Nominativeavalokitavān avalokitavantau avalokitavantaḥ
Vocativeavalokitavan avalokitavantau avalokitavantaḥ
Accusativeavalokitavantam avalokitavantau avalokitavataḥ
Instrumentalavalokitavatā avalokitavadbhyām avalokitavadbhiḥ
Dativeavalokitavate avalokitavadbhyām avalokitavadbhyaḥ
Ablativeavalokitavataḥ avalokitavadbhyām avalokitavadbhyaḥ
Genitiveavalokitavataḥ avalokitavatoḥ avalokitavatām
Locativeavalokitavati avalokitavatoḥ avalokitavatsu

Compound avalokitavat -

Adverb -avalokitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria