सुबन्तावली ?अवलोकितवत्

Roma

पुमान्एकद्विबहु
प्रथमाअवलोकितवान् अवलोकितवन्तौ अवलोकितवन्तः
सम्बोधनम्अवलोकितवन् अवलोकितवन्तौ अवलोकितवन्तः
द्वितीयाअवलोकितवन्तम् अवलोकितवन्तौ अवलोकितवतः
तृतीयाअवलोकितवता अवलोकितवद्भ्याम् अवलोकितवद्भिः
चतुर्थीअवलोकितवते अवलोकितवद्भ्याम् अवलोकितवद्भ्यः
पञ्चमीअवलोकितवतः अवलोकितवद्भ्याम् अवलोकितवद्भ्यः
षष्ठीअवलोकितवतः अवलोकितवतोः अवलोकितवताम्
सप्तमीअवलोकितवति अवलोकितवतोः अवलोकितवत्सु

समास अवलोकितवत्

अव्यय ॰अवलोकितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria