सुबन्तावली ?औपसङ्क्रमणी

Roma

स्त्रीएकद्विबहु
प्रथमाऔपसङ्क्रमणी औपसङ्क्रमण्यौ औपसङ्क्रमण्यः
सम्बोधनम्औपसङ्क्रमणि औपसङ्क्रमण्यौ औपसङ्क्रमण्यः
द्वितीयाऔपसङ्क्रमणीम् औपसङ्क्रमण्यौ औपसङ्क्रमणीः
तृतीयाऔपसङ्क्रमण्या औपसङ्क्रमणीभ्याम् औपसङ्क्रमणीभिः
चतुर्थीऔपसङ्क्रमण्यै औपसङ्क्रमणीभ्याम् औपसङ्क्रमणीभ्यः
पञ्चमीऔपसङ्क्रमण्याः औपसङ्क्रमणीभ्याम् औपसङ्क्रमणीभ्यः
षष्ठीऔपसङ्क्रमण्याः औपसङ्क्रमण्योः औपसङ्क्रमणीनाम्
सप्तमीऔपसङ्क्रमण्याम् औपसङ्क्रमण्योः औपसङ्क्रमणीषु

समास औपसङ्क्रमणि औपसङ्क्रमणी

अव्यय ॰औपसङ्क्रमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria