Declension table of ?aupasaṅkramaṇī

Deva

FeminineSingularDualPlural
Nominativeaupasaṅkramaṇī aupasaṅkramaṇyau aupasaṅkramaṇyaḥ
Vocativeaupasaṅkramaṇi aupasaṅkramaṇyau aupasaṅkramaṇyaḥ
Accusativeaupasaṅkramaṇīm aupasaṅkramaṇyau aupasaṅkramaṇīḥ
Instrumentalaupasaṅkramaṇyā aupasaṅkramaṇībhyām aupasaṅkramaṇībhiḥ
Dativeaupasaṅkramaṇyai aupasaṅkramaṇībhyām aupasaṅkramaṇībhyaḥ
Ablativeaupasaṅkramaṇyāḥ aupasaṅkramaṇībhyām aupasaṅkramaṇībhyaḥ
Genitiveaupasaṅkramaṇyāḥ aupasaṅkramaṇyoḥ aupasaṅkramaṇīnām
Locativeaupasaṅkramaṇyām aupasaṅkramaṇyoḥ aupasaṅkramaṇīṣu

Compound aupasaṅkramaṇi - aupasaṅkramaṇī -

Adverb -aupasaṅkramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria