Declension table of aupaniṣadādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativeaupaniṣadādhikaraṇam aupaniṣadādhikaraṇe aupaniṣadādhikaraṇāni
Vocativeaupaniṣadādhikaraṇa aupaniṣadādhikaraṇe aupaniṣadādhikaraṇāni
Accusativeaupaniṣadādhikaraṇam aupaniṣadādhikaraṇe aupaniṣadādhikaraṇāni
Instrumentalaupaniṣadādhikaraṇena aupaniṣadādhikaraṇābhyām aupaniṣadādhikaraṇaiḥ
Dativeaupaniṣadādhikaraṇāya aupaniṣadādhikaraṇābhyām aupaniṣadādhikaraṇebhyaḥ
Ablativeaupaniṣadādhikaraṇāt aupaniṣadādhikaraṇābhyām aupaniṣadādhikaraṇebhyaḥ
Genitiveaupaniṣadādhikaraṇasya aupaniṣadādhikaraṇayoḥ aupaniṣadādhikaraṇānām
Locativeaupaniṣadādhikaraṇe aupaniṣadādhikaraṇayoḥ aupaniṣadādhikaraṇeṣu

Compound aupaniṣadādhikaraṇa -

Adverb -aupaniṣadādhikaraṇam -aupaniṣadādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria