सुबन्तावली औपनिषदाधिकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔपनिषदाधिकरणम् औपनिषदाधिकरणे औपनिषदाधिकरणानि
सम्बोधनम्औपनिषदाधिकरण औपनिषदाधिकरणे औपनिषदाधिकरणानि
द्वितीयाऔपनिषदाधिकरणम् औपनिषदाधिकरणे औपनिषदाधिकरणानि
तृतीयाऔपनिषदाधिकरणेन औपनिषदाधिकरणाभ्याम् औपनिषदाधिकरणैः
चतुर्थीऔपनिषदाधिकरणाय औपनिषदाधिकरणाभ्याम् औपनिषदाधिकरणेभ्यः
पञ्चमीऔपनिषदाधिकरणात् औपनिषदाधिकरणाभ्याम् औपनिषदाधिकरणेभ्यः
षष्ठीऔपनिषदाधिकरणस्य औपनिषदाधिकरणयोः औपनिषदाधिकरणानाम्
सप्तमीऔपनिषदाधिकरणे औपनिषदाधिकरणयोः औपनिषदाधिकरणेषु

समास औपनिषदाधिकरण

अव्यय ॰औपनिषदाधिकरणम् ॰औपनिषदाधिकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria