Declension table of ?auṣaraka

Deva

NeuterSingularDualPlural
Nominativeauṣarakam auṣarake auṣarakāṇi
Vocativeauṣaraka auṣarake auṣarakāṇi
Accusativeauṣarakam auṣarake auṣarakāṇi
Instrumentalauṣarakeṇa auṣarakābhyām auṣarakaiḥ
Dativeauṣarakāya auṣarakābhyām auṣarakebhyaḥ
Ablativeauṣarakāt auṣarakābhyām auṣarakebhyaḥ
Genitiveauṣarakasya auṣarakayoḥ auṣarakāṇām
Locativeauṣarake auṣarakayoḥ auṣarakeṣu

Compound auṣaraka -

Adverb -auṣarakam -auṣarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria