सुबन्तावली ?औषरक

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔषरकम् औषरके औषरकाणि
सम्बोधनम्औषरक औषरके औषरकाणि
द्वितीयाऔषरकम् औषरके औषरकाणि
तृतीयाऔषरकेण औषरकाभ्याम् औषरकैः
चतुर्थीऔषरकाय औषरकाभ्याम् औषरकेभ्यः
पञ्चमीऔषरकात् औषरकाभ्याम् औषरकेभ्यः
षष्ठीऔषरकस्य औषरकयोः औषरकाणाम्
सप्तमीऔषरके औषरकयोः औषरकेषु

समास औषरक

अव्यय ॰औषरकम् ॰औषरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria