Declension table of ?atyantapīḍana

Deva

NeuterSingularDualPlural
Nominativeatyantapīḍanam atyantapīḍane atyantapīḍanāni
Vocativeatyantapīḍana atyantapīḍane atyantapīḍanāni
Accusativeatyantapīḍanam atyantapīḍane atyantapīḍanāni
Instrumentalatyantapīḍanena atyantapīḍanābhyām atyantapīḍanaiḥ
Dativeatyantapīḍanāya atyantapīḍanābhyām atyantapīḍanebhyaḥ
Ablativeatyantapīḍanāt atyantapīḍanābhyām atyantapīḍanebhyaḥ
Genitiveatyantapīḍanasya atyantapīḍanayoḥ atyantapīḍanānām
Locativeatyantapīḍane atyantapīḍanayoḥ atyantapīḍaneṣu

Compound atyantapīḍana -

Adverb -atyantapīḍanam -atyantapīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria