सुबन्तावली अत्यन्तपीडनRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अत्यन्तपीडनम् | अत्यन्तपीडने | अत्यन्तपीडनानि |
सम्बोधनम् | अत्यन्तपीडन | अत्यन्तपीडने | अत्यन्तपीडनानि |
द्वितीया | अत्यन्तपीडनम् | अत्यन्तपीडने | अत्यन्तपीडनानि |
तृतीया | अत्यन्तपीडनेन | अत्यन्तपीडनाभ्याम् | अत्यन्तपीडनैः |
चतुर्थी | अत्यन्तपीडनाय | अत्यन्तपीडनाभ्याम् | अत्यन्तपीडनेभ्यः |
पञ्चमी | अत्यन्तपीडनात् | अत्यन्तपीडनाभ्याम् | अत्यन्तपीडनेभ्यः |
षष्ठी | अत्यन्तपीडनस्य | अत्यन्तपीडनयोः | अत्यन्तपीडनानाम् |
सप्तमी | अत्यन्तपीडने | अत्यन्तपीडनयोः | अत्यन्तपीडनेषु |