Declension table of ?ativyathana

Deva

NeuterSingularDualPlural
Nominativeativyathanam ativyathane ativyathanāni
Vocativeativyathana ativyathane ativyathanāni
Accusativeativyathanam ativyathane ativyathanāni
Instrumentalativyathanena ativyathanābhyām ativyathanaiḥ
Dativeativyathanāya ativyathanābhyām ativyathanebhyaḥ
Ablativeativyathanāt ativyathanābhyām ativyathanebhyaḥ
Genitiveativyathanasya ativyathanayoḥ ativyathanānām
Locativeativyathane ativyathanayoḥ ativyathaneṣu

Compound ativyathana -

Adverb -ativyathanam -ativyathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria