सुबन्तावली ?अतिव्यथन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअतिव्यथनम् अतिव्यथने अतिव्यथनानि
सम्बोधनम्अतिव्यथन अतिव्यथने अतिव्यथनानि
द्वितीयाअतिव्यथनम् अतिव्यथने अतिव्यथनानि
तृतीयाअतिव्यथनेन अतिव्यथनाभ्याम् अतिव्यथनैः
चतुर्थीअतिव्यथनाय अतिव्यथनाभ्याम् अतिव्यथनेभ्यः
पञ्चमीअतिव्यथनात् अतिव्यथनाभ्याम् अतिव्यथनेभ्यः
षष्ठीअतिव्यथनस्य अतिव्यथनयोः अतिव्यथनानाम्
सप्तमीअतिव्यथने अतिव्यथनयोः अतिव्यथनेषु

समास अतिव्यथन

अव्यय ॰अतिव्यथनम् ॰अतिव्यथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria