सुबन्तावली अतिविश्रब्धनवोढा

Roma

स्त्रीएकद्विबहु
प्रथमाअतिविश्रब्धनवोढा अतिविश्रब्धनवोढे अतिविश्रब्धनवोढाः
सम्बोधनम्अतिविश्रब्धनवोढे अतिविश्रब्धनवोढे अतिविश्रब्धनवोढाः
द्वितीयाअतिविश्रब्धनवोढाम् अतिविश्रब्धनवोढे अतिविश्रब्धनवोढाः
तृतीयाअतिविश्रब्धनवोढया अतिविश्रब्धनवोढाभ्याम् अतिविश्रब्धनवोढाभिः
चतुर्थीअतिविश्रब्धनवोढायै अतिविश्रब्धनवोढाभ्याम् अतिविश्रब्धनवोढाभ्यः
पञ्चमीअतिविश्रब्धनवोढायाः अतिविश्रब्धनवोढाभ्याम् अतिविश्रब्धनवोढाभ्यः
षष्ठीअतिविश्रब्धनवोढायाः अतिविश्रब्धनवोढयोः अतिविश्रब्धनवोढानाम्
सप्तमीअतिविश्रब्धनवोढायाम् अतिविश्रब्धनवोढयोः अतिविश्रब्धनवोढासु

अव्यय ॰अतिविश्रब्धनवोढम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria