सुबन्तावली अतिविश्रब्धनवोढाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अतिविश्रब्धनवोढा | अतिविश्रब्धनवोढे | अतिविश्रब्धनवोढाः |
सम्बोधनम् | अतिविश्रब्धनवोढे | अतिविश्रब्धनवोढे | अतिविश्रब्धनवोढाः |
द्वितीया | अतिविश्रब्धनवोढाम् | अतिविश्रब्धनवोढे | अतिविश्रब्धनवोढाः |
तृतीया | अतिविश्रब्धनवोढया | अतिविश्रब्धनवोढाभ्याम् | अतिविश्रब्धनवोढाभिः |
चतुर्थी | अतिविश्रब्धनवोढायै | अतिविश्रब्धनवोढाभ्याम् | अतिविश्रब्धनवोढाभ्यः |
पञ्चमी | अतिविश्रब्धनवोढायाः | अतिविश्रब्धनवोढाभ्याम् | अतिविश्रब्धनवोढाभ्यः |
षष्ठी | अतिविश्रब्धनवोढायाः | अतिविश्रब्धनवोढयोः | अतिविश्रब्धनवोढानाम् |
सप्तमी | अतिविश्रब्धनवोढायाम् | अतिविश्रब्धनवोढयोः | अतिविश्रब्धनवोढासु |