Declension table of ?ativiśrabdhanavoḍhā

Deva

FeminineSingularDualPlural
Nominativeativiśrabdhanavoḍhā ativiśrabdhanavoḍhe ativiśrabdhanavoḍhāḥ
Vocativeativiśrabdhanavoḍhe ativiśrabdhanavoḍhe ativiśrabdhanavoḍhāḥ
Accusativeativiśrabdhanavoḍhām ativiśrabdhanavoḍhe ativiśrabdhanavoḍhāḥ
Instrumentalativiśrabdhanavoḍhayā ativiśrabdhanavoḍhābhyām ativiśrabdhanavoḍhābhiḥ
Dativeativiśrabdhanavoḍhāyai ativiśrabdhanavoḍhābhyām ativiśrabdhanavoḍhābhyaḥ
Ablativeativiśrabdhanavoḍhāyāḥ ativiśrabdhanavoḍhābhyām ativiśrabdhanavoḍhābhyaḥ
Genitiveativiśrabdhanavoḍhāyāḥ ativiśrabdhanavoḍhayoḥ ativiśrabdhanavoḍhānām
Locativeativiśrabdhanavoḍhāyām ativiśrabdhanavoḍhayoḥ ativiśrabdhanavoḍhāsu

Adverb -ativiśrabdhanavoḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria