Declension table of ?ativādin

Deva

MasculineSingularDualPlural
Nominativeativādī ativādinau ativādinaḥ
Vocativeativādin ativādinau ativādinaḥ
Accusativeativādinam ativādinau ativādinaḥ
Instrumentalativādinā ativādibhyām ativādibhiḥ
Dativeativādine ativādibhyām ativādibhyaḥ
Ablativeativādinaḥ ativādibhyām ativādibhyaḥ
Genitiveativādinaḥ ativādinoḥ ativādinām
Locativeativādini ativādinoḥ ativādiṣu

Compound ativādi -

Adverb -ativādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria