Declension table of ativṛddhaprapitāmahī

Deva

FeminineSingularDualPlural
Nominativeativṛddhaprapitāmahī ativṛddhaprapitāmahyau ativṛddhaprapitāmahyaḥ
Vocativeativṛddhaprapitāmahi ativṛddhaprapitāmahyau ativṛddhaprapitāmahyaḥ
Accusativeativṛddhaprapitāmahīm ativṛddhaprapitāmahyau ativṛddhaprapitāmahīḥ
Instrumentalativṛddhaprapitāmahyā ativṛddhaprapitāmahībhyām ativṛddhaprapitāmahībhiḥ
Dativeativṛddhaprapitāmahyai ativṛddhaprapitāmahībhyām ativṛddhaprapitāmahībhyaḥ
Ablativeativṛddhaprapitāmahyāḥ ativṛddhaprapitāmahībhyām ativṛddhaprapitāmahībhyaḥ
Genitiveativṛddhaprapitāmahyāḥ ativṛddhaprapitāmahyoḥ ativṛddhaprapitāmahīnām
Locativeativṛddhaprapitāmahyām ativṛddhaprapitāmahyoḥ ativṛddhaprapitāmahīṣu

Compound ativṛddhaprapitāmahi - ativṛddhaprapitāmahī -

Adverb -ativṛddhaprapitāmahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria