सुबन्तावली अतिवृद्धप्रपितामही

Roma

स्त्रीएकद्विबहु
प्रथमाअतिवृद्धप्रपितामही अतिवृद्धप्रपितामह्यौ अतिवृद्धप्रपितामह्यः
सम्बोधनम्अतिवृद्धप्रपितामहि अतिवृद्धप्रपितामह्यौ अतिवृद्धप्रपितामह्यः
द्वितीयाअतिवृद्धप्रपितामहीम् अतिवृद्धप्रपितामह्यौ अतिवृद्धप्रपितामहीः
तृतीयाअतिवृद्धप्रपितामह्या अतिवृद्धप्रपितामहीभ्याम् अतिवृद्धप्रपितामहीभिः
चतुर्थीअतिवृद्धप्रपितामह्यै अतिवृद्धप्रपितामहीभ्याम् अतिवृद्धप्रपितामहीभ्यः
पञ्चमीअतिवृद्धप्रपितामह्याः अतिवृद्धप्रपितामहीभ्याम् अतिवृद्धप्रपितामहीभ्यः
षष्ठीअतिवृद्धप्रपितामह्याः अतिवृद्धप्रपितामह्योः अतिवृद्धप्रपितामहीनाम्
सप्तमीअतिवृद्धप्रपितामह्याम् अतिवृद्धप्रपितामह्योः अतिवृद्धप्रपितामहीषु

समास अतिवृद्धप्रपितामहि अतिवृद्धप्रपितामही

अव्यय ॰अतिवृद्धप्रपितामहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria