Declension table of ?atipravīyamāṇa

Deva

MasculineSingularDualPlural
Nominativeatipravīyamāṇaḥ atipravīyamāṇau atipravīyamāṇāḥ
Vocativeatipravīyamāṇa atipravīyamāṇau atipravīyamāṇāḥ
Accusativeatipravīyamāṇam atipravīyamāṇau atipravīyamāṇān
Instrumentalatipravīyamāṇena atipravīyamāṇābhyām atipravīyamāṇaiḥ atipravīyamāṇebhiḥ
Dativeatipravīyamāṇāya atipravīyamāṇābhyām atipravīyamāṇebhyaḥ
Ablativeatipravīyamāṇāt atipravīyamāṇābhyām atipravīyamāṇebhyaḥ
Genitiveatipravīyamāṇasya atipravīyamāṇayoḥ atipravīyamāṇānām
Locativeatipravīyamāṇe atipravīyamāṇayoḥ atipravīyamāṇeṣu

Compound atipravīyamāṇa -

Adverb -atipravīyamāṇam -atipravīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria