सुबन्तावली ?अतिप्रवीयमाण

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रवीयमाणः अतिप्रवीयमाणौ अतिप्रवीयमाणाः
सम्बोधनम्अतिप्रवीयमाण अतिप्रवीयमाणौ अतिप्रवीयमाणाः
द्वितीयाअतिप्रवीयमाणम् अतिप्रवीयमाणौ अतिप्रवीयमाणान्
तृतीयाअतिप्रवीयमाणेन अतिप्रवीयमाणाभ्याम् अतिप्रवीयमाणैः अतिप्रवीयमाणेभिः
चतुर्थीअतिप्रवीयमाणाय अतिप्रवीयमाणाभ्याम् अतिप्रवीयमाणेभ्यः
पञ्चमीअतिप्रवीयमाणात् अतिप्रवीयमाणाभ्याम् अतिप्रवीयमाणेभ्यः
षष्ठीअतिप्रवीयमाणस्य अतिप्रवीयमाणयोः अतिप्रवीयमाणानाम्
सप्तमीअतिप्रवीयमाणे अतिप्रवीयमाणयोः अतिप्रवीयमाणेषु

समास अतिप्रवीयमाण

अव्यय ॰अतिप्रवीयमाणम् ॰अतिप्रवीयमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria