सुबन्तावली ?अतिपरिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअतिपरिष्यन्ती अतिपरिष्यन्त्यौ अतिपरिष्यन्त्यः
सम्बोधनम्अतिपरिष्यन्ति अतिपरिष्यन्त्यौ अतिपरिष्यन्त्यः
द्वितीयाअतिपरिष्यन्तीम् अतिपरिष्यन्त्यौ अतिपरिष्यन्तीः
तृतीयाअतिपरिष्यन्त्या अतिपरिष्यन्तीभ्याम् अतिपरिष्यन्तीभिः
चतुर्थीअतिपरिष्यन्त्यै अतिपरिष्यन्तीभ्याम् अतिपरिष्यन्तीभ्यः
पञ्चमीअतिपरिष्यन्त्याः अतिपरिष्यन्तीभ्याम् अतिपरिष्यन्तीभ्यः
षष्ठीअतिपरिष्यन्त्याः अतिपरिष्यन्त्योः अतिपरिष्यन्तीनाम्
सप्तमीअतिपरिष्यन्त्याम् अतिपरिष्यन्त्योः अतिपरिष्यन्तीषु

समास अतिपरिष्यन्ति अतिपरिष्यन्ती

अव्यय ॰अतिपरिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria