Declension table of ?atilāghavā

Deva

FeminineSingularDualPlural
Nominativeatilāghavā atilāghave atilāghavāḥ
Vocativeatilāghave atilāghave atilāghavāḥ
Accusativeatilāghavām atilāghave atilāghavāḥ
Instrumentalatilāghavayā atilāghavābhyām atilāghavābhiḥ
Dativeatilāghavāyai atilāghavābhyām atilāghavābhyaḥ
Ablativeatilāghavāyāḥ atilāghavābhyām atilāghavābhyaḥ
Genitiveatilāghavāyāḥ atilāghavayoḥ atilāghavānām
Locativeatilāghavāyām atilāghavayoḥ atilāghavāsu

Adverb -atilāghavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria