सुबन्तावली ?अतिलाघवा

Roma

स्त्रीएकद्विबहु
प्रथमाअतिलाघवा अतिलाघवे अतिलाघवाः
सम्बोधनम्अतिलाघवे अतिलाघवे अतिलाघवाः
द्वितीयाअतिलाघवाम् अतिलाघवे अतिलाघवाः
तृतीयाअतिलाघवया अतिलाघवाभ्याम् अतिलाघवाभिः
चतुर्थीअतिलाघवायै अतिलाघवाभ्याम् अतिलाघवाभ्यः
पञ्चमीअतिलाघवायाः अतिलाघवाभ्याम् अतिलाघवाभ्यः
षष्ठीअतिलाघवायाः अतिलाघवयोः अतिलाघवानाम्
सप्तमीअतिलाघवायाम् अतिलाघवयोः अतिलाघवासु

अव्यय ॰अतिलाघवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria