सुबन्तावली अतिकथ

Roma

पुमान्एकद्विबहु
प्रथमाअतिकथः अतिकथौ अतिकथाः
सम्बोधनम्अतिकथ अतिकथौ अतिकथाः
द्वितीयाअतिकथम् अतिकथौ अतिकथान्
तृतीयाअतिकथेन अतिकथाभ्याम् अतिकथैः अतिकथेभिः
चतुर्थीअतिकथाय अतिकथाभ्याम् अतिकथेभ्यः
पञ्चमीअतिकथात् अतिकथाभ्याम् अतिकथेभ्यः
षष्ठीअतिकथस्य अतिकथयोः अतिकथानाम्
सप्तमीअतिकथे अतिकथयोः अतिकथेषु

समास अतिकथ

अव्यय ॰अतिकथम् ॰अतिकथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria