सुबन्तावली ?अतिग्राह्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अतिग्राह्यः | अतिग्राह्यौ | अतिग्राह्याः |
सम्बोधनम् | अतिग्राह्य | अतिग्राह्यौ | अतिग्राह्याः |
द्वितीया | अतिग्राह्यम् | अतिग्राह्यौ | अतिग्राह्यान् |
तृतीया | अतिग्राह्येण | अतिग्राह्याभ्याम् | अतिग्राह्यैः अतिग्राह्येभिः |
चतुर्थी | अतिग्राह्याय | अतिग्राह्याभ्याम् | अतिग्राह्येभ्यः |
पञ्चमी | अतिग्राह्यात् | अतिग्राह्याभ्याम् | अतिग्राह्येभ्यः |
षष्ठी | अतिग्राह्यस्य | अतिग्राह्ययोः | अतिग्राह्याणाम् |
सप्तमी | अतिग्राह्ये | अतिग्राह्ययोः | अतिग्राह्येषु |