Declension table of ?atigrāhya

Deva

MasculineSingularDualPlural
Nominativeatigrāhyaḥ atigrāhyau atigrāhyāḥ
Vocativeatigrāhya atigrāhyau atigrāhyāḥ
Accusativeatigrāhyam atigrāhyau atigrāhyān
Instrumentalatigrāhyeṇa atigrāhyābhyām atigrāhyaiḥ atigrāhyebhiḥ
Dativeatigrāhyāya atigrāhyābhyām atigrāhyebhyaḥ
Ablativeatigrāhyāt atigrāhyābhyām atigrāhyebhyaḥ
Genitiveatigrāhyasya atigrāhyayoḥ atigrāhyāṇām
Locativeatigrāhye atigrāhyayoḥ atigrāhyeṣu

Compound atigrāhya -

Adverb -atigrāhyam -atigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria