Declension table of atidurvṛtta

Deva

MasculineSingularDualPlural
Nominativeatidurvṛttaḥ atidurvṛttau atidurvṛttāḥ
Vocativeatidurvṛtta atidurvṛttau atidurvṛttāḥ
Accusativeatidurvṛttam atidurvṛttau atidurvṛttān
Instrumentalatidurvṛttena atidurvṛttābhyām atidurvṛttaiḥ atidurvṛttebhiḥ
Dativeatidurvṛttāya atidurvṛttābhyām atidurvṛttebhyaḥ
Ablativeatidurvṛttāt atidurvṛttābhyām atidurvṛttebhyaḥ
Genitiveatidurvṛttasya atidurvṛttayoḥ atidurvṛttānām
Locativeatidurvṛtte atidurvṛttayoḥ atidurvṛtteṣu

Compound atidurvṛtta -

Adverb -atidurvṛttam -atidurvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria