सुबन्तावली अतिदुर्वृत्त

Roma

पुमान्एकद्विबहु
प्रथमाअतिदुर्वृत्तः अतिदुर्वृत्तौ अतिदुर्वृत्ताः
सम्बोधनम्अतिदुर्वृत्त अतिदुर्वृत्तौ अतिदुर्वृत्ताः
द्वितीयाअतिदुर्वृत्तम् अतिदुर्वृत्तौ अतिदुर्वृत्तान्
तृतीयाअतिदुर्वृत्तेन अतिदुर्वृत्ताभ्याम् अतिदुर्वृत्तैः अतिदुर्वृत्तेभिः
चतुर्थीअतिदुर्वृत्ताय अतिदुर्वृत्ताभ्याम् अतिदुर्वृत्तेभ्यः
पञ्चमीअतिदुर्वृत्तात् अतिदुर्वृत्ताभ्याम् अतिदुर्वृत्तेभ्यः
षष्ठीअतिदुर्वृत्तस्य अतिदुर्वृत्तयोः अतिदुर्वृत्तानाम्
सप्तमीअतिदुर्वृत्ते अतिदुर्वृत्तयोः अतिदुर्वृत्तेषु

समास अतिदुर्वृत्त

अव्यय ॰अतिदुर्वृत्तम् ॰अतिदुर्वृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria