सुबन्तावली ?अतप्ततनू

Roma

पुमान्एकद्विबहु
प्रथमाअतप्ततनूः अतप्ततन्वा अतप्ततन्वः
सम्बोधनम्अतप्ततनु अतप्ततन्वा अतप्ततन्वः
द्वितीयाअतप्ततन्वम् अतप्ततन्वा अतप्ततन्वः
तृतीयाअतप्ततन्वा अतप्ततनूभ्याम् अतप्ततनूभिः
चतुर्थीअतप्ततन्वे अतप्ततनूभ्याम् अतप्ततनूभ्यः
पञ्चमीअतप्ततन्वः अतप्ततनूभ्याम् अतप्ततनूभ्यः
षष्ठीअतप्ततन्वः अतप्ततन्वोः अतप्ततनूनाम्
सप्तमीअतप्ततन्वि अतप्ततन्वोः अतप्ततनूषु

समास अतप्ततनू

अव्यय ॰अतप्ततनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria