Declension table of ?ataptatanū

Deva

MasculineSingularDualPlural
Nominativeataptatanūḥ ataptatanvā ataptatanvaḥ
Vocativeataptatanu ataptatanvā ataptatanvaḥ
Accusativeataptatanvam ataptatanvā ataptatanvaḥ
Instrumentalataptatanvā ataptatanūbhyām ataptatanūbhiḥ
Dativeataptatanve ataptatanūbhyām ataptatanūbhyaḥ
Ablativeataptatanvaḥ ataptatanūbhyām ataptatanūbhyaḥ
Genitiveataptatanvaḥ ataptatanvoḥ ataptatanūnām
Locativeataptatanvi ataptatanvoḥ ataptatanūṣu

Compound ataptatanū -

Adverb -ataptatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria