Declension table of asvapadavigraha

Deva

MasculineSingularDualPlural
Nominativeasvapadavigrahaḥ asvapadavigrahau asvapadavigrahāḥ
Vocativeasvapadavigraha asvapadavigrahau asvapadavigrahāḥ
Accusativeasvapadavigraham asvapadavigrahau asvapadavigrahān
Instrumentalasvapadavigraheṇa asvapadavigrahābhyām asvapadavigrahaiḥ asvapadavigrahebhiḥ
Dativeasvapadavigrahāya asvapadavigrahābhyām asvapadavigrahebhyaḥ
Ablativeasvapadavigrahāt asvapadavigrahābhyām asvapadavigrahebhyaḥ
Genitiveasvapadavigrahasya asvapadavigrahayoḥ asvapadavigrahāṇām
Locativeasvapadavigrahe asvapadavigrahayoḥ asvapadavigraheṣu

Compound asvapadavigraha -

Adverb -asvapadavigraham -asvapadavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria