सुबन्तावली ?असूयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअसूयिष्यमाणः असूयिष्यमाणौ असूयिष्यमाणाः
सम्बोधनम्असूयिष्यमाण असूयिष्यमाणौ असूयिष्यमाणाः
द्वितीयाअसूयिष्यमाणम् असूयिष्यमाणौ असूयिष्यमाणान्
तृतीयाअसूयिष्यमाणेन असूयिष्यमाणाभ्याम् असूयिष्यमाणैः असूयिष्यमाणेभिः
चतुर्थीअसूयिष्यमाणाय असूयिष्यमाणाभ्याम् असूयिष्यमाणेभ्यः
पञ्चमीअसूयिष्यमाणात् असूयिष्यमाणाभ्याम् असूयिष्यमाणेभ्यः
षष्ठीअसूयिष्यमाणस्य असूयिष्यमाणयोः असूयिष्यमाणानाम्
सप्तमीअसूयिष्यमाणे असूयिष्यमाणयोः असूयिष्यमाणेषु

समास असूयिष्यमाण

अव्यय ॰असूयिष्यमाणम् ॰असूयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria