Declension table of ?asurarakṣasa

Deva

NeuterSingularDualPlural
Nominativeasurarakṣasam asurarakṣase asurarakṣasāni
Vocativeasurarakṣasa asurarakṣase asurarakṣasāni
Accusativeasurarakṣasam asurarakṣase asurarakṣasāni
Instrumentalasurarakṣasena asurarakṣasābhyām asurarakṣasaiḥ
Dativeasurarakṣasāya asurarakṣasābhyām asurarakṣasebhyaḥ
Ablativeasurarakṣasāt asurarakṣasābhyām asurarakṣasebhyaḥ
Genitiveasurarakṣasasya asurarakṣasayoḥ asurarakṣasānām
Locativeasurarakṣase asurarakṣasayoḥ asurarakṣaseṣu

Compound asurarakṣasa -

Adverb -asurarakṣasam -asurarakṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria