सुबन्तावली ?असुररक्षस

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसुररक्षसम् असुररक्षसे असुररक्षसानि
सम्बोधनम्असुररक्षस असुररक्षसे असुररक्षसानि
द्वितीयाअसुररक्षसम् असुररक्षसे असुररक्षसानि
तृतीयाअसुररक्षसेन असुररक्षसाभ्याम् असुररक्षसैः
चतुर्थीअसुररक्षसाय असुररक्षसाभ्याम् असुररक्षसेभ्यः
पञ्चमीअसुररक्षसात् असुररक्षसाभ्याम् असुररक्षसेभ्यः
षष्ठीअसुररक्षसस्य असुररक्षसयोः असुररक्षसानाम्
सप्तमीअसुररक्षसे असुररक्षसयोः असुररक्षसेषु

समास असुररक्षस

अव्यय ॰असुररक्षसम् ॰असुररक्षसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria