Declension table of astitva

Deva

NeuterSingularDualPlural
Nominativeastitvam astitve astitvāni
Vocativeastitva astitve astitvāni
Accusativeastitvam astitve astitvāni
Instrumentalastitvena astitvābhyām astitvaiḥ
Dativeastitvāya astitvābhyām astitvebhyaḥ
Ablativeastitvāt astitvābhyām astitvebhyaḥ
Genitiveastitvasya astitvayoḥ astitvānām
Locativeastitve astitvayoḥ astitveṣu

Compound astitva -

Adverb -astitvam -astitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria