Declension table of asthāvara

Deva

MasculineSingularDualPlural
Nominativeasthāvaraḥ asthāvarau asthāvarāḥ
Vocativeasthāvara asthāvarau asthāvarāḥ
Accusativeasthāvaram asthāvarau asthāvarān
Instrumentalasthāvareṇa asthāvarābhyām asthāvaraiḥ asthāvarebhiḥ
Dativeasthāvarāya asthāvarābhyām asthāvarebhyaḥ
Ablativeasthāvarāt asthāvarābhyām asthāvarebhyaḥ
Genitiveasthāvarasya asthāvarayoḥ asthāvarāṇām
Locativeasthāvare asthāvarayoḥ asthāvareṣu

Compound asthāvara -

Adverb -asthāvaram -asthāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria