Declension table of asteya

Deva

NeuterSingularDualPlural
Nominativeasteyam asteye asteyāni
Vocativeasteya asteye asteyāni
Accusativeasteyam asteye asteyāni
Instrumentalasteyena asteyābhyām asteyaiḥ
Dativeasteyāya asteyābhyām asteyebhyaḥ
Ablativeasteyāt asteyābhyām asteyebhyaḥ
Genitiveasteyasya asteyayoḥ asteyānām
Locativeasteye asteyayoḥ asteyeṣu

Compound asteya -

Adverb -asteyam -asteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria