Declension table of astavyasta

Deva

NeuterSingularDualPlural
Nominativeastavyastam astavyaste astavyastāni
Vocativeastavyasta astavyaste astavyastāni
Accusativeastavyastam astavyaste astavyastāni
Instrumentalastavyastena astavyastābhyām astavyastaiḥ
Dativeastavyastāya astavyastābhyām astavyastebhyaḥ
Ablativeastavyastāt astavyastābhyām astavyastebhyaḥ
Genitiveastavyastasya astavyastayoḥ astavyastānām
Locativeastavyaste astavyastayoḥ astavyasteṣu

Compound astavyasta -

Adverb -astavyastam -astavyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria