Declension table of astavyasta

Deva

MasculineSingularDualPlural
Nominativeastavyastaḥ astavyastau astavyastāḥ
Vocativeastavyasta astavyastau astavyastāḥ
Accusativeastavyastam astavyastau astavyastān
Instrumentalastavyastena astavyastābhyām astavyastaiḥ astavyastebhiḥ
Dativeastavyastāya astavyastābhyām astavyastebhyaḥ
Ablativeastavyastāt astavyastābhyām astavyastebhyaḥ
Genitiveastavyastasya astavyastayoḥ astavyastānām
Locativeastavyaste astavyastayoḥ astavyasteṣu

Compound astavyasta -

Adverb -astavyastam -astavyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria