Declension table of astaprahara

Deva

MasculineSingularDualPlural
Nominativeastapraharaḥ astapraharau astapraharāḥ
Vocativeastaprahara astapraharau astapraharāḥ
Accusativeastapraharam astapraharau astapraharān
Instrumentalastaprahareṇa astapraharābhyām astapraharaiḥ astapraharebhiḥ
Dativeastapraharāya astapraharābhyām astapraharebhyaḥ
Ablativeastapraharāt astapraharābhyām astapraharebhyaḥ
Genitiveastapraharasya astapraharayoḥ astapraharāṇām
Locativeastaprahare astapraharayoḥ astaprahareṣu

Compound astaprahara -

Adverb -astapraharam -astapraharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria