Declension table of astamayana

Deva

NeuterSingularDualPlural
Nominativeastamayanam astamayane astamayanāni
Vocativeastamayana astamayane astamayanāni
Accusativeastamayanam astamayane astamayanāni
Instrumentalastamayanena astamayanābhyām astamayanaiḥ
Dativeastamayanāya astamayanābhyām astamayanebhyaḥ
Ablativeastamayanāt astamayanābhyām astamayanebhyaḥ
Genitiveastamayanasya astamayanayoḥ astamayanānām
Locativeastamayane astamayanayoḥ astamayaneṣu

Compound astamayana -

Adverb -astamayanam -astamayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria