Declension table of ?astabhavana

Deva

NeuterSingularDualPlural
Nominativeastabhavanam astabhavane astabhavanāni
Vocativeastabhavana astabhavane astabhavanāni
Accusativeastabhavanam astabhavane astabhavanāni
Instrumentalastabhavanena astabhavanābhyām astabhavanaiḥ
Dativeastabhavanāya astabhavanābhyām astabhavanebhyaḥ
Ablativeastabhavanāt astabhavanābhyām astabhavanebhyaḥ
Genitiveastabhavanasya astabhavanayoḥ astabhavanānām
Locativeastabhavane astabhavanayoḥ astabhavaneṣu

Compound astabhavana -

Adverb -astabhavanam -astabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria