सुबन्तावली ?अस्तभवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअस्तभवनम् अस्तभवने अस्तभवनानि
सम्बोधनम्अस्तभवन अस्तभवने अस्तभवनानि
द्वितीयाअस्तभवनम् अस्तभवने अस्तभवनानि
तृतीयाअस्तभवनेन अस्तभवनाभ्याम् अस्तभवनैः
चतुर्थीअस्तभवनाय अस्तभवनाभ्याम् अस्तभवनेभ्यः
पञ्चमीअस्तभवनात् अस्तभवनाभ्याम् अस्तभवनेभ्यः
षष्ठीअस्तभवनस्य अस्तभवनयोः अस्तभवनानाम्
सप्तमीअस्तभवने अस्तभवनयोः अस्तभवनेषु

समास अस्तभवन

अव्यय ॰अस्तभवनम् ॰अस्तभवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria