Declension table of asta

Deva

NeuterSingularDualPlural
Nominativeastam aste astāni
Vocativeasta aste astāni
Accusativeastam aste astāni
Instrumentalastena astābhyām astaiḥ
Dativeastāya astābhyām astebhyaḥ
Ablativeastāt astābhyām astebhyaḥ
Genitiveastasya astayoḥ astānām
Locativeaste astayoḥ asteṣu

Compound asta -

Adverb -astam -astāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria