Declension table of astaṅgamita

Deva

NeuterSingularDualPlural
Nominativeastaṅgamitam astaṅgamite astaṅgamitāni
Vocativeastaṅgamita astaṅgamite astaṅgamitāni
Accusativeastaṅgamitam astaṅgamite astaṅgamitāni
Instrumentalastaṅgamitena astaṅgamitābhyām astaṅgamitaiḥ
Dativeastaṅgamitāya astaṅgamitābhyām astaṅgamitebhyaḥ
Ablativeastaṅgamitāt astaṅgamitābhyām astaṅgamitebhyaḥ
Genitiveastaṅgamitasya astaṅgamitayoḥ astaṅgamitānām
Locativeastaṅgamite astaṅgamitayoḥ astaṅgamiteṣu

Compound astaṅgamita -

Adverb -astaṅgamitam -astaṅgamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria