Declension table of astaṅgamita

Deva

MasculineSingularDualPlural
Nominativeastaṅgamitaḥ astaṅgamitau astaṅgamitāḥ
Vocativeastaṅgamita astaṅgamitau astaṅgamitāḥ
Accusativeastaṅgamitam astaṅgamitau astaṅgamitān
Instrumentalastaṅgamitena astaṅgamitābhyām astaṅgamitaiḥ astaṅgamitebhiḥ
Dativeastaṅgamitāya astaṅgamitābhyām astaṅgamitebhyaḥ
Ablativeastaṅgamitāt astaṅgamitābhyām astaṅgamitebhyaḥ
Genitiveastaṅgamitasya astaṅgamitayoḥ astaṅgamitānām
Locativeastaṅgamite astaṅgamitayoḥ astaṅgamiteṣu

Compound astaṅgamita -

Adverb -astaṅgamitam -astaṅgamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria