Declension table of astṛ

Deva

MasculineSingularDualPlural
Nominativeastā astārau astāraḥ
Vocativeastaḥ astārau astāraḥ
Accusativeastāram astārau astṝn
Instrumentalastrā astṛbhyām astṛbhiḥ
Dativeastre astṛbhyām astṛbhyaḥ
Ablativeastuḥ astṛbhyām astṛbhyaḥ
Genitiveastuḥ astroḥ astṝṇām
Locativeastari astroḥ astṛṣu

Compound astṛ -

Adverb -astṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria