Declension table of asparśana

Deva

NeuterSingularDualPlural
Nominativeasparśanam asparśane asparśanāni
Vocativeasparśana asparśane asparśanāni
Accusativeasparśanam asparśane asparśanāni
Instrumentalasparśanena asparśanābhyām asparśanaiḥ
Dativeasparśanāya asparśanābhyām asparśanebhyaḥ
Ablativeasparśanāt asparśanābhyām asparśanebhyaḥ
Genitiveasparśanasya asparśanayoḥ asparśanānām
Locativeasparśane asparśanayoḥ asparśaneṣu

Compound asparśana -

Adverb -asparśanam -asparśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria